A 126-7 Saddharmapuṇḍarīka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 126/7
Title: Saddharmapuṇḍarīka
Dimensions: 46.2 x 13.5 cm x 69 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/259
Remarks:
Reel No. A 126-7 Inventory No. 59009
Title Saddharmapuṇḍarīka
Subject Bauddha Sūtra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 46.2 x 13.5 cm
Folios 69
Lines per Folio 11
Foliation figures in middle right-hand margin and abbreviation saddharma is in the upper left-hand margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 3/259
Manuscript Features
Excerpts
«Beginning: »
oṃ namaḥ sarvabuddhabodhisattvebhyaḥ || ||
vaipulyasūtrarājaṃ
paramārthanayā vatāvanirddeśaṃ
saddharmapuṇḍarīkaṃ
sattvāya mahāpathaṃ vaksye ||
evam mayā śrutam kekasmin samaye bhagavān rājagṛhe viharati sma || gṛddhrakūṭaparvate mahatā bhikṣusaṃghena sārddhaṃ dvādaśabhir bhikṣuśataiḥ sarve rahadbhiḥ(!) kīśāśravair ni(!)kleśair vaśīsutaiḥ suvimuktacittaiḥ suvimuktaprajñai[r] rājanyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahatabhārair anuprāpte svakāthaiḥ (!) parikīṇa bhavasaṃyojanaiḥ samyag āsuvimuktaprajñaiḥ sarvacto vaśīkaramapāramitāprāptair abhijñābhir jñātair mahāśrāvakaiḥ | (fol. 1v1–4)
«End: »
catasṛṇāṃ parṣāṇa sadharmadeśayī
acintiyā kalpasahasrakoṭyaḥ |
prakāśayitvā tahi dharmamanāśravaṃ hi
nirvāpayitvā bahuprāṇakopyāḥ
nirvāyate hetujayā dvīpo |
supino ayaṃ so bhavate vanūpo |
bahu ānusaṃstasya anantakāś ca
ye maṃjughoṣāsadanasya bhonti |
yo paścime kālima magradharmam
sūtraṃ prakāśeya mayā sudaśitamiti || ||<ref name="ftn1">unmetric stanzas</ref> (fol. 69r5–7)
«Colophon: »
iti saddharmapuṇḍarīke sukhavihāraparivartto nāma trayodaśamaḥ || 13 || śubham || ❁ || (fol. 69r7)
Microfilm Details
Reel No. A 126/7
Date of Filming not indicated
Exposures 75
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 09-12-2009
Bibliography
<references/>